श्रीभगवानुवाच
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥
śhrī-bhagavān uvācha
abhayaṁ sattva-sanśhuddhir jñāna-yoga-vyavasthitiḥ
dānaṁ damaśh cha yajñaśh cha svādhyāyas tapa ārjavam
श्लोक १: भगवान श्रीकृष्ण ने कहा: निर्भयता, पवित्र हृदय, आध्यात्मिक ज्ञान में अडिगता, उदारता, आत्म-संयम, त्याग, वेदों का अध्ययन, तपस्या एवं स्पष्टवादिता…
Shloka 1: Bhagawan Sri Krishna said - Fearlessness, purity of heart, established in spiritual knowledge, generosity, self-control, sacrifice, study of scriptures, austerity and straightforwardness;
Experience the Bhagavad Gita in a modern avatar on the BGFA app, with videos, explanations, lessons and more!