ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta sa śhabdastumulo ’bhavat
फिर, सहसा असंख्य शंख, नगाड़े, बिगुल, तुरही और सींग बज उठे। उनकी सामूहिक ध्वनि भयंकर थी।
Then numerous conches, kettledrums, bugles, trumpets and horns suddenly blared forth and their collective sound was tremendous.
Experience the Bhagavad Gita in a modern avatar on the BGFA app, with videos, explanations, lessons and more!