अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥
anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ
nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau
कुंती के पुत्र राजा युधिष्ठिर ने अनंतविजय शंख बजाया। नकुल एवं सहदेव ने क्रमशः सुघोष व मणिपुष्पक शंख बजाए।
The son of Kunti, king Yudhishthira blew his conch Anantavijaya. Nakula and Sahadeva played their conches Sughoṣa and Maṇipuṣpaka respectively.
Experience the Bhagavad Gita in a modern avatar on the BGFA app, with videos, explanations, lessons and more!