काश्यश्च परमेष्वास: शिखण्डी च महारथ: ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: ॥ १७ ॥
kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ
dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ
महान धनुर्धर काशी के राजा, महान योद्धा शिखंडी, धृष्टद्युम्न, विराट और अपराजेय सात्यकि;
The great archer the king of Kashi, the great warrior Shikhandi, Dhrishtadyumna, Viraṭa and the unbeatable Satyaki;
Experience the Bhagavad Gita in a modern avatar on the BGFA app, with videos, explanations, lessons and more!