अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ १४ ॥
adhiṣhṭhānaṁ tathā kartā karaṇaṁ cha pṛithag-vidham
vividhāśh cha pṛithak cheṣhṭā daivaṁ chaivātra pañchamam
श्लोक १४: कर्म के ये पाँच कारक हैं: देह, कर्ता, विभिन्न इंद्रियाँ, विविध प्रकार के प्रयास और भाग्य।
Shloka 14: These five factors of action are: the body, the doer, various instruments (organs), diverse types of endeavours and destiny.
Experience the Bhagavad Gita in a modern avatar on the BGFA app, with videos, explanations, lessons and more!